Original

ततो वै ब्राह्मणीं गत्वा ब्रह्मचारी जितेन्द्रियः ।पद्मवर्णेन यानेन ब्रह्मलोकं प्रपद्यते ॥ ५२ ॥

Segmented

ततो वै ब्राह्मणीम् गत्वा ब्रह्मचारी जित-इन्द्रियः पद्म-वर्णेन यानेन ब्रह्म-लोकम् प्रपद्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
वै वै pos=i
ब्राह्मणीम् ब्राह्मणी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
वर्णेन वर्ण pos=n,g=n,c=3,n=s
यानेन यान pos=n,g=n,c=3,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat