Original

अथ सुन्दरिकातीर्थं प्राप्य सिद्धनिषेवितम् ।रूपस्य भागी भवति दृष्टमेतत्पुरातने ॥ ५१ ॥

Segmented

अथ सुन्दरिकातीर्थम् प्राप्य सिद्ध-निषेवितम् रूपस्य भागी भवति दृष्टम् एतत् पुरातने

Analysis

Word Lemma Parse
अथ अथ pos=i
सुन्दरिकातीर्थम् सुन्दरिकातीर्थ pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
सिद्ध सिद्ध pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=2,n=s,f=part
रूपस्य रूप pos=n,g=n,c=6,n=s
भागी भागिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
पुरातने पुरातन pos=n,g=n,c=7,n=s