Original

षष्ठकालोपवासेन मासमुष्य महालये ।सर्वपापविशुद्धात्मा विन्द्याद्बहु सुवर्णकम् ॥ ४९ ॥

Segmented

षष्ठ-काल-उपवासेन मासम् उष्य महालये सर्व-पाप-विशुद्ध-आत्मा विन्द्याद् बहु

Analysis

Word Lemma Parse
षष्ठ षष्ठ pos=a,comp=y
काल काल pos=n,comp=y
उपवासेन उपवास pos=n,g=m,c=3,n=s
मासम् मास pos=n,g=m,c=2,n=s
उष्य वस् pos=vi
महालये महालय pos=n,g=m,c=7,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विन्द्याद् बहु pos=a,g=n,c=2,n=s
बहु सुवर्णक pos=n,g=n,c=2,n=s