Original

ततः संध्यां समासाद्य विद्यातीर्थमनुत्तमम् ।उपस्पृश्य च विद्यानां सर्वासां पारगो भवेत् ॥ ४७ ॥

Segmented

ततः संध्याम् समासाद्य विद्यातीर्थम् अनुत्तमम् उपस्पृश्य च विद्यानाम् सर्वासाम् पारगो भवेत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संध्याम् संध्या pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
विद्यातीर्थम् विद्यातीर्थ pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
pos=i
विद्यानाम् विद्या pos=n,g=f,c=6,n=p
सर्वासाम् सर्व pos=n,g=f,c=6,n=p
पारगो पारग pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin