Original

कृत्तिकामघयोश्चैव तीर्थमासाद्य भारत ।अग्निष्टोमातिरात्राभ्यां फलं प्राप्नोति पुण्यकृत् ॥ ४६ ॥

Segmented

कृत्तिका-मघा च एव तीर्थम् आसाद्य भारत अग्निष्टोम-अतिरात्राभ्याम् फलम् प्राप्नोति पुण्य-कृत्

Analysis

Word Lemma Parse
कृत्तिका कृत्तिका pos=n,comp=y
मघा मघा pos=n,g=f,c=7,n=d
pos=i
एव एव pos=i
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
भारत भारत pos=a,g=m,c=8,n=s
अग्निष्टोम अग्निष्टोम pos=n,comp=y
अतिरात्राभ्याम् अतिरात्र pos=n,g=m,c=3,n=d
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पुण्य पुण्य pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s