Original

भृगुतुङ्गं समासाद्य वाजिमेधफलं लभेत् ।गत्वा वीरप्रमोक्षं च सर्वपापैः प्रमुच्यते ॥ ४५ ॥

Segmented

भृगुतुङ्गम् समासाद्य वाजिमेध-फलम् लभेत् गत्वा वीरप्रमोक्षम् च सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
भृगुतुङ्गम् भृगुतुङ्ग pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
वाजिमेध वाजिमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin
गत्वा गम् pos=vi
वीरप्रमोक्षम् वीरप्रमोक्ष pos=n,g=m,c=2,n=s
pos=i
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat