Original

ऋषिकुल्यां नरः स्नात्वा ऋषिलोकं प्रपद्यते ।यदि तत्र वसेन्मासं शाकाहारो नराधिप ॥ ४४ ॥

Segmented

ऋषिकुल्याम् नरः स्नात्वा ऋषि-लोकम् प्रपद्यते यदि तत्र वसेन् मासम् शाक-आहारः नर-अधिपैः

Analysis

Word Lemma Parse
ऋषिकुल्याम् ऋषिकुल्या pos=n,g=f,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
ऋषि ऋषि pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat
यदि यदि pos=i
तत्र तत्र pos=i
वसेन् वस् pos=v,p=3,n=s,l=vidhilin
मासम् मास pos=n,g=m,c=2,n=s
शाक शाक pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s