Original

ऋषिकुल्यां समासाद्य वासिष्ठं चैव भारत ।वासिष्ठं समतिक्रम्य सर्वे वर्णा द्विजातयः ॥ ४३ ॥

Segmented

ऋषिकुल्याम् समासाद्य वासिष्ठम् च एव भारत वासिष्ठम् समतिक्रम्य सर्वे वर्णा द्विजातयः

Analysis

Word Lemma Parse
ऋषिकुल्याम् ऋषिकुल्या pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
वासिष्ठम् वासिष्ठ pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
भारत भारत pos=a,g=m,c=8,n=s
वासिष्ठम् वासिष्ठ pos=a,g=n,c=2,n=s
समतिक्रम्य समतिक्रम् pos=vi
सर्वे सर्व pos=n,g=m,c=1,n=p
वर्णा वर्ण pos=n,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p