Original

सिन्धोश्च प्रभवं गत्वा सिद्धगन्धर्वसेवितम् ।तत्रोष्य रजनीः पञ्च विन्द्याद्बहु सुवर्णकम् ॥ ४१ ॥

Segmented

सिन्धोः च प्रभवम् गत्वा सिद्ध-गन्धर्व-सेवितम् तत्र उष्य रजनीः पञ्च विन्द्याद् बहु

Analysis

Word Lemma Parse
सिन्धोः सिन्धु pos=n,g=m,c=6,n=s
pos=i
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
सिद्ध सिद्ध pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
तत्र तत्र pos=i
उष्य वस् pos=vi
रजनीः रजनी pos=n,g=f,c=2,n=p
पञ्च पञ्चन् pos=n,g=f,c=2,n=p
विन्द्याद् बहु pos=a,g=n,c=2,n=s
बहु सुवर्णक pos=n,g=n,c=2,n=s