Original

दर्वीसंक्रमणं प्राप्य तीर्थं त्रैलोक्यविश्रुतम् ।अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ ४० ॥

Segmented

दर्वीसंक्रमणम् प्राप्य तीर्थम् त्रैलोक्य-विश्रुतम् अश्वमेधम् अवाप्नोति स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
दर्वीसंक्रमणम् दर्वीसंक्रमण pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat