Original

सिद्धचारणगन्धर्वाः किंनराः समहोरगाः ।तद्वनं प्रविशन्नेव सर्वपापैः प्रमुच्यते ॥ ४ ॥

Segmented

सिद्ध-चारण-गन्धर्वाः किंनराः स महा-उरगाः तद् वनम् प्रविशन्न् एव सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,comp=y
चारण चारण pos=n,comp=y
गन्धर्वाः गन्धर्व pos=n,g=m,c=1,n=p
किंनराः किंनर pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
उरगाः उरग pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
प्रविशन्न् प्रविश् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat