Original

यमुनाप्रभवं गत्वा उपस्पृश्य च यामुने ।अश्वमेधफलं लब्ध्वा स्वर्गलोके महीयते ॥ ३९ ॥

Segmented

यमुनाप्रभवम् गत्वा उपस्पृश्य च यामुने अश्वमेध-फलम् लब्ध्वा स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
यमुनाप्रभवम् यमुनाप्रभव pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
उपस्पृश्य उपस्पृश् pos=vi
pos=i
यामुने यामुन pos=n,g=n,c=7,n=s
अश्वमेध अश्वमेध pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लब्ध्वा लभ् pos=vi
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat