Original

ब्रह्मावर्तं ततो गच्छेद्ब्रह्मचारी समाहितः ।अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ ३८ ॥

Segmented

ब्रह्मावर्तम् ततो गच्छेद् ब्रह्म-चारी समाहितः अश्वमेधम् अवाप्नोति स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
ब्रह्मावर्तम् ब्रह्मावर्त pos=n,g=m,c=2,n=s
ततो ततस् pos=i
गच्छेद् गम् pos=v,p=3,n=s,l=vidhilin
ब्रह्म ब्रह्मन् pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat