Original

अरुन्धतीवटं गच्छेत्तीर्थसेवी नराधिप ।सामुद्रकमुपस्पृश्य त्रिरात्रोपोषितो नरः ।गोसहस्रफलं विन्देत्कुलं चैव समुद्धरेत् ॥ ३७ ॥

Segmented

अरुन्धतीवटम् गच्छेत् तीर्थ-सेवी नर-अधिपैः सामुद्रकम् उपस्पृश्य त्रि-रात्र-उपोषितः नरः गो सहस्र-फलम् विन्देत् कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
अरुन्धतीवटम् अरुन्धतीवट pos=n,g=m,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
सामुद्रकम् सामुद्रक pos=n,g=n,c=2,n=s
उपस्पृश्य उपस्पृश् pos=vi
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
विन्देत् विद् pos=v,p=3,n=s,l=vidhilin
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin