Original

ततः कुब्जाम्रकं गच्छेत्तीर्थसेवी यथाक्रमम् ।गोसहस्रमवाप्नोति स्वर्गलोकं च गच्छति ॥ ३६ ॥

Segmented

ततः कुब्जाम्रकम् गच्छेत् तीर्थ-सेवी यथाक्रमम् गो सहस्रम् अवाप्नोति स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कुब्जाम्रकम् कुब्जाम्रक pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
यथाक्रमम् यथाक्रमम् pos=i
गो गो pos=i
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat