Original

रुद्रावर्तं ततो गच्छेत्तीर्थसेवी नराधिप ।तत्र स्नात्वा नरो राजन्स्वर्गलोके महीयते ॥ ३३ ॥

Segmented

रुद्रावर्तम् ततो गच्छेत् तीर्थ-सेवी नर-अधिपैः तत्र स्नात्वा नरो राजन् स्वर्ग-लोके महीयते

Analysis

Word Lemma Parse
रुद्रावर्तम् रुद्रावर्त pos=n,g=m,c=2,n=s
ततो ततस् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat