Original

ततो गच्छेत राजेन्द्र सुगन्धां लोकविश्रुताम् ।सर्वपापविशुद्धात्मा ब्रह्मलोके महीयते ॥ ३२ ॥

Segmented

ततो गच्छेत राज-इन्द्र सुगन्धाम् लोक-विश्रुताम् सर्व-पाप-विशुद्ध-आत्मा ब्रह्म-लोके महीयते

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सुगन्धाम् सुगन्धा pos=n,g=f,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat