Original

गङ्गासंगमयोश्चैव स्नाति यः संगमे नरः ।दशाश्वमेधानाप्नोति कुलं चैव समुद्धरेत् ॥ ३१ ॥

Segmented

गङ्गा-संगमयोः च एव स्नाति यः संगमे नरः दश-अश्वमेधान् आप्नोति कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
गङ्गा गङ्गा pos=n,comp=y
संगमयोः संगम pos=n,g=m,c=7,n=d
pos=i
एव एव pos=i
स्नाति स्ना pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
संगमे संगम pos=n,g=m,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
अश्वमेधान् अश्वमेध pos=n,g=m,c=2,n=p
आप्नोति आप् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin