Original

ततो ललितिकां गच्छेच्छंतनोस्तीर्थमुत्तमम् ।तत्र स्नात्वा नरो राजन्न दुर्गतिमवाप्नुयात् ॥ ३० ॥

Segmented

ततो ललितिकाम् गच्छेत् शंतनोः तीर्थम् उत्तमम् तत्र स्नात्वा नरो राजन् न दुर्गतिम् अवाप्नुयात्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ललितिकाम् ललितिका pos=n,g=f,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
शंतनोः शंतनु pos=n,g=m,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरो नर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin