Original

सौगन्धिकं वनं राजंस्ततो गच्छेत मानवः ।यत्र ब्रह्मादयो देवा ऋषयश्च तपोधनाः ॥ ३ ॥

Segmented

सौगन्धिकम् वनम् राजंस् ततो गच्छेत मानवः यत्र ब्रह्म-आदयः देवा ऋषयः च तपोधनाः

Analysis

Word Lemma Parse
सौगन्धिकम् सौगन्धिक pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
मानवः मानव pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p