Original

तत्राभिषेकं कुर्वीत नागतीर्थे नराधिप ।कपिलानां सहस्रस्य फलं प्राप्नोति मानवः ॥ २९ ॥

Segmented

तत्र अभिषेकम् कुर्वीत नागतीर्थे नर-अधिपैः कपिलानाम् सहस्रस्य फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
नागतीर्थे नागतीर्थ pos=n,g=n,c=7,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
कपिलानाम् कपिल pos=n,g=m,c=6,n=p
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s