Original

कपिलावटं च गच्छेत तीर्थसेवी नराधिप ।उष्यैकां रजनीं तत्र गोसहस्रफलं लभेत् ॥ २७ ॥

Segmented

कपिलावटम् च गच्छेत तीर्थ-सेवी नर-अधिपैः उष्य एकाम् रजनीम् तत्र गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
कपिलावटम् कपिलावट pos=n,g=m,c=2,n=s
pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
तीर्थ तीर्थ pos=n,comp=y
सेवी सेविन् pos=a,g=m,c=1,n=s
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
उष्य वस् pos=vi
एकाम् एक pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin