Original

ततः कनखले स्नात्वा त्रिरात्रोपोषितो नरः ।अश्वमेधमवाप्नोति स्वर्गलोकं च गच्छति ॥ २६ ॥

Segmented

ततः कनखले स्नात्वा त्रि-रात्र-उपोषितः नरः अश्वमेधम् अवाप्नोति स्वर्ग-लोकम् च गच्छति

Analysis

Word Lemma Parse
ततः ततस् pos=i
कनखले कनखल pos=n,g=n,c=7,n=s
स्नात्वा स्ना pos=vi
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
नरः नर pos=n,g=m,c=1,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
स्वर्ग स्वर्ग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat