Original

सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् ।देवान्पितॄंश्च विधिवत्पुण्यलोके महीयते ॥ २५ ॥

Segmented

सप्तगङ्गे त्रिगङ्गे च शक्रावर्ते च तर्पयन् देवान् पितॄंः च विधिवत् पुण्य-लोके महीयते

Analysis

Word Lemma Parse
सप्तगङ्गे सप्तगङ्ग pos=n,g=n,c=7,n=s
त्रिगङ्गे त्रिगङ्ग pos=n,g=n,c=7,n=s
pos=i
शक्रावर्ते शक्रावर्त pos=n,g=m,c=7,n=s
pos=i
तर्पयन् तर्पय् pos=va,g=m,c=1,n=s,f=part
देवान् देव pos=n,g=m,c=2,n=p
पितॄंः पितृ pos=n,g=m,c=2,n=p
pos=i
विधिवत् विधिवत् pos=i
पुण्य पुण्य pos=a,comp=y
लोके लोक pos=n,g=m,c=7,n=s
महीयते महीय् pos=v,p=3,n=s,l=lat