Original

तत्राभिषेकं कुर्वीत कोटितीर्थे समाहितः ।पुण्डरीकमवाप्नोति कुलं चैव समुद्धरेत् ॥ २४ ॥

Segmented

तत्र अभिषेकम् कुर्वीत कोटितीर्थे समाहितः पुण्डरीकम् अवाप्नोति कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
कोटितीर्थे कोटितीर्थ pos=n,g=n,c=7,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
पुण्डरीकम् पुण्डरीक pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin