Original

ततो गच्छेत धर्मज्ञ नमस्कृत्य महागिरिम् ।स्वर्गद्वारेण यत्तुल्यं गङ्गाद्वारं न संशयः ॥ २३ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ नमस्कृत्य महा-गिरिम् स्वर्गद्वारेण यत् तुल्यम् गङ्गाद्वारम् न संशयः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
नमस्कृत्य नमस्कृ pos=vi
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s
स्वर्गद्वारेण स्वर्गद्वार pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
गङ्गाद्वारम् गङ्गाद्वार pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s