Original

तत्राभिगम्य राजेन्द्र पूजयित्वा वृषध्वजम् ।अश्वमेधमवाप्नोति गाणपत्यं च विन्दति ॥ १९ ॥

Segmented

तत्र अभिगम्य राज-इन्द्र पूजयित्वा वृषध्वजम् अश्वमेधम् अवाप्नोति गाणपत्यम् च विन्दति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिगम्य अभिगम् pos=vi
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पूजयित्वा पूजय् pos=vi
वृषध्वजम् वृषध्वज pos=n,g=m,c=2,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
गाणपत्यम् गाणपत्य pos=n,g=n,c=2,n=s
pos=i
विन्दति विद् pos=v,p=3,n=s,l=lat