Original

अपि चास्मत्प्रियतरो लोके कृष्ण भविष्यसि ।त्वन्मुखं च जगत्कृत्स्नं भविष्यति न संशयः ॥ १८ ॥

Segmented

अपि च अस्मत् प्रियतरो लोके कृष्ण भविष्यसि त्वद्-मुखम् च जगत् कृत्स्नम् भविष्यति न संशयः

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
अस्मत् मद् pos=n,g=,c=5,n=p
प्रियतरो प्रियतर pos=a,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
त्वद् त्वद् pos=n,comp=y
मुखम् मुख pos=n,g=n,c=1,n=s
pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
संशयः संशय pos=n,g=m,c=1,n=s