Original

ततो गच्छेत्सुवर्णाक्षं त्रिषु लोकेषु विश्रुतम् ।यत्र विष्णुः प्रसादार्थं रुद्रमाराधयत्पुरा ॥ १६ ॥

Segmented

ततो गच्छेत् सुवर्णाक्षम् त्रिषु लोकेषु विश्रुतम् यत्र विष्णुः प्रसाद-अर्थम् रुद्रम् आराधयत् पुरा

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
सुवर्णाक्षम् सुवर्णाक्ष pos=n,g=m,c=2,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
यत्र यत्र pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
प्रसाद प्रसाद pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
आराधयत् आराधय् pos=v,p=3,n=s,l=lan
पुरा पुरा pos=i