Original

शाकाहारस्य यत्सम्यग्वर्षैर्द्वादशभिः फलम् ।तत्फलं तस्य भवति देव्याश्छन्देन भारत ॥ १५ ॥

Segmented

शाक-आहारस्य यत् सम्यग् वर्षैः द्वादशभिः फलम् तत् फलम् तस्य भवति देव्याः छन्देन भारत

Analysis

Word Lemma Parse
शाक शाक pos=n,comp=y
आहारस्य आहार pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
सम्यग् सम्यक् pos=i
वर्षैः वर्ष pos=n,g=m,c=3,n=p
द्वादशभिः द्वादशन् pos=n,g=m,c=3,n=p
फलम् फल pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
देव्याः देवी pos=n,g=f,c=6,n=s
छन्देन छन्द pos=n,g=m,c=3,n=s
भारत भारत pos=a,g=m,c=8,n=s