Original

लवेडिकां ततो गच्छेत्पुण्यां पुण्योपसेविताम् ।वाजपेयमवाप्नोति विमानस्थश्च पूज्यते ॥ १४३ ॥

Segmented

लवेडिकाम् ततो गच्छेत् पुण्याम् पुण्य-उपसेविताम् वाजपेयम् अवाप्नोति विमान-स्थः च पूज्यते

Analysis

Word Lemma Parse
लवेडिकाम् लवेडिका pos=n,g=f,c=2,n=s
ततो ततस् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
पुण्य पुण्य pos=a,comp=y
उपसेविताम् उपसेव् pos=va,g=f,c=2,n=s,f=part
वाजपेयम् वाजपेय pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
विमान विमान pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat