Original

तथा चम्पां समासाद्य भागीरथ्यां कृतोदकः ।दण्डार्कमभिगम्यैव गोसहस्रफलं लभेत् ॥ १४२ ॥

Segmented

तथा चम्पाम् समासाद्य भागीरथ्याम् कृत-उदकः दण्डार्कम् अभिगम्य एव गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
तथा तथा pos=i
चम्पाम् चम्पा pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
भागीरथ्याम् भागीरथी pos=n,g=f,c=7,n=s
कृत कृ pos=va,comp=y,f=part
उदकः उदक pos=n,g=m,c=1,n=s
दण्डार्कम् दण्डार्क pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
एव एव pos=i
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin