Original

औद्दालकं महाराज तीर्थं मुनिनिषेवितम् ।तत्राभिषेकं कुर्वीत सर्वपापैः प्रमुच्यते ॥ १४० ॥

Segmented

औद्दालकम् महा-राज तीर्थम् मुनि-निषेवितम् तत्र अभिषेकम् कुर्वीत सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
औद्दालकम् औद्दालक pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
मुनि मुनि pos=n,comp=y
निषेवितम् निषेव् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat