Original

शाकंभरीं समासाद्य ब्रह्मचारी समाहितः ।त्रिरात्रमुषितः शाकं भक्षयेन्नियतः शुचिः ॥ १४ ॥

Segmented

शाकम्भरीम् समासाद्य ब्रह्मचारी समाहितः त्रि-रात्रम् उषितः शाकम् भक्षयेन् नियतः शुचिः

Analysis

Word Lemma Parse
शाकम्भरीम् शाकम्भरी pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
रात्रम् रात्र pos=n,g=m,c=2,n=s
उषितः वस् pos=va,g=m,c=1,n=s,f=part
शाकम् शाक pos=n,g=n,c=2,n=s
भक्षयेन् भक्षय् pos=v,p=3,n=s,l=vidhilin
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s