Original

सकृन्नन्दां समासाद्य कृतात्मा भवति द्विजः ।सर्वपापविशुद्धात्मा शक्रलोकं च गच्छति ॥ १३८ ॥

Segmented

सकृन्नन्दाम् समासाद्य कृतात्मा भवति द्विजः सर्व-पाप-विशुद्ध-आत्मा शक्र-लोकम् च गच्छति

Analysis

Word Lemma Parse
सकृन्नन्दाम् सकृन्नन्दा pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
कृतात्मा कृतात्मन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
द्विजः द्विज pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat