Original

स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यतव्रतः ।जातिस्मरत्वं प्राप्नोति दृष्टमेतत्पुरातने ॥ १३७ ॥

Segmented

स्नात्वा कोकामुखे पुण्ये ब्रह्मचारी यत-व्रतः जाति-स्मर-त्वम् प्राप्नोति दृष्टम् एतत् पुरातने

Analysis

Word Lemma Parse
स्नात्वा स्ना pos=vi
कोकामुखे कोकामुख pos=n,g=n,c=7,n=s
पुण्ये पुण्य pos=a,g=n,c=7,n=s
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
यत यम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
जाति जाति pos=n,comp=y
स्मर स्मर pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
एतत् एतद् pos=n,g=n,c=1,n=s
पुरातने पुरातन pos=n,g=n,c=7,n=s