Original

उर्वशीतीर्थमासाद्य ततः सोमाश्रमं बुधः ।कुम्भकर्णाश्रमे स्नात्वा पूज्यते भुवि मानवः ॥ १३६ ॥

Segmented

उर्वशीतीर्थम् आसाद्य ततः सोमाश्रमम् बुधः कुम्भकर्ण-आश्रमे स्नात्वा पूज्यते भुवि मानवः

Analysis

Word Lemma Parse
उर्वशीतीर्थम् उर्वशीतीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
ततः ततस् pos=i
सोमाश्रमम् सोमाश्रम pos=n,g=m,c=2,n=s
बुधः बुध pos=n,g=m,c=1,n=s
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
पूज्यते पूजय् pos=v,p=3,n=s,l=lat
भुवि भू pos=n,g=f,c=7,n=s
मानवः मानव pos=n,g=m,c=1,n=s