Original

कालिकासंगमे स्नात्वा कौशिक्यारुणयोर्यतः ।त्रिरात्रोपोषितो विद्वान्सर्वपापैः प्रमुच्यते ॥ १३५ ॥

Segmented

कालिका-संगमे स्नात्वा कौशिक्या अरुणा यतः त्रि-रात्र-उपोषितः विद्वान् सर्व-पापैः प्रमुच्यते

Analysis

Word Lemma Parse
कालिका कालिका pos=n,comp=y
संगमे संगम pos=n,g=m,c=7,n=s
स्नात्वा स्ना pos=vi
कौशिक्या कौशिकी pos=n,g=f,c=3,n=s
अरुणा अरुणा pos=n,g=f,c=6,n=d
यतः यतस् pos=i
त्रि त्रि pos=n,comp=y
रात्र रात्र pos=n,comp=y
उपोषितः उपवस् pos=va,g=m,c=1,n=s,f=part
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
पापैः पाप pos=n,g=n,c=3,n=p
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat