Original

नन्दिन्यां च समासाद्य कूपं त्रिदशसेवितम् ।नरमेधस्य यत्पुण्यं तत्प्राप्नोति कुरूद्वह ॥ १३४ ॥

Segmented

नन्दिन्याम् च समासाद्य कूपम् त्रिदश-सेवितम् नर-मेधस्य यत् पुण्यम् तत् प्राप्नोति कुरु-उद्वह

Analysis

Word Lemma Parse
नन्दिन्याम् नन्दिनी pos=n,g=f,c=7,n=s
pos=i
समासाद्य समासादय् pos=vi
कूपम् कूप pos=n,g=m,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
मेधस्य मेध pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s