Original

ताम्रारुणं समासाद्य ब्रह्मचारी समाहितः ।अश्वमेधमवाप्नोति शक्रलोकं च गच्छति ॥ १३३ ॥

Segmented

ताम्रारुणम् समासाद्य ब्रह्मचारी समाहितः अश्वमेधम् अवाप्नोति शक्र-लोकम् च गच्छति

Analysis

Word Lemma Parse
ताम्रारुणम् ताम्रारुण pos=n,g=n,c=2,n=s
समासाद्य समासादय् pos=vi
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat