Original

तत्राभिषेकं कुर्वाणः पितृदेवार्चने रतः ।हयमेधमवाप्नोति शक्रलोकं च गच्छति ॥ १३२ ॥

Segmented

तत्र अभिषेकम् कुर्वाणः पितृ-देव-अर्चने रतः हयमेधम् अवाप्नोति शक्र-लोकम् च गच्छति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वाणः कृ pos=va,g=m,c=1,n=s,f=part
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चने अर्चन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
हयमेधम् हयमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
शक्र शक्र pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat