Original

शिखरं वै महादेव्या गौर्यास्त्रैलोक्यविश्रुतम् ।समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत् ॥ १३१ ॥

Segmented

शिखरम् वै महादेव्या गौर्यास् त्रैलोक्य-विश्रुतम् समारुह्य नरः श्राद्धः स्तनकुण्डेषु संविशेत्

Analysis

Word Lemma Parse
शिखरम् शिखर pos=n,g=n,c=2,n=s
वै वै pos=i
महादेव्या महादेवी pos=n,g=f,c=6,n=s
गौर्यास् गौरी pos=n,g=f,c=6,n=s
त्रैलोक्य त्रैलोक्य pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=n,c=2,n=s,f=part
समारुह्य समारुह् pos=vi
नरः नर pos=n,g=m,c=1,n=s
श्राद्धः श्राद्ध pos=a,g=m,c=1,n=s
स्तनकुण्डेषु स्तनकुण्ड pos=n,g=n,c=7,n=p
संविशेत् संविश् pos=v,p=3,n=s,l=vidhilin