Original

यत्र स्नात्वा कृतार्थोऽस्मीत्यात्मानमवगच्छति ।षष्ठकालोपवासेन मुच्यते ब्रह्महत्यया ॥ १३० ॥

Segmented

यत्र स्नात्वा कृतार्थो अस्मि इति आत्मानम् अवगच्छति षष्ठकाल-उपवासेन मुच्यते ब्रह्महत्यया

Analysis

Word Lemma Parse
यत्र यत्र pos=i
स्नात्वा स्ना pos=vi
कृतार्थो कृतार्थ pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
इति इति pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अवगच्छति अवगम् pos=v,p=3,n=s,l=lat
षष्ठकाल षष्ठकाल pos=n,comp=y
उपवासेन उपवास pos=n,g=m,c=3,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
ब्रह्महत्यया ब्रह्महत्या pos=n,g=f,c=3,n=s