Original

ऋषयोऽभ्यागतास्तत्र देव्या भक्त्या तपोधनाः ।आतिथ्यं च कृतं तेषां शाकेन किल भारत ।ततः शाकम्भरीत्येव नाम तस्याः प्रतिष्ठितम् ॥ १३ ॥

Segmented

ऋषयो ऽभ्यागतास् तत्र देव्या भक्त्या तपोधनाः आतिथ्यम् च कृतम् तेषाम् शाकेन किल भारत ततः शाकम्भरी इति एव नाम तस्याः प्रतिष्ठितम्

Analysis

Word Lemma Parse
ऋषयो ऋषि pos=n,g=m,c=1,n=p
ऽभ्यागतास् अभ्यागम् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
देव्या देवी pos=n,g=f,c=6,n=s
भक्त्या भक्ति pos=n,g=f,c=3,n=s
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
आतिथ्यम् आतिथ्य pos=n,g=n,c=1,n=s
pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
शाकेन शाक pos=n,g=m,c=3,n=s
किल किल pos=i
भारत भारत pos=a,g=m,c=8,n=s
ततः ततस् pos=i
शाकम्भरी शाकम्भरी pos=n,g=f,c=1,n=s
इति इति pos=i
एव एव pos=i
नाम नामन् pos=n,g=n,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part