Original

पितामहस्य सरसः प्रस्रुता लोकपावनी ।कुमारधारा तत्रैव त्रिषु लोकेषु विश्रुता ॥ १२९ ॥

Segmented

पितामहस्य सरसः प्रस्रुता लोक-पावना कुमारधारा तत्र एव त्रिषु लोकेषु विश्रुता

Analysis

Word Lemma Parse
पितामहस्य पितामह pos=n,g=m,c=6,n=s
सरसः सरस् pos=n,g=n,c=5,n=s
प्रस्रुता प्रस्रु pos=va,g=f,c=1,n=s,f=part
लोक लोक pos=n,comp=y
पावना पावन pos=a,g=f,c=1,n=s
कुमारधारा कुमारधारा pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
एव एव pos=i
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुता विश्रु pos=va,g=f,c=1,n=s,f=part