Original

अग्निधारां समासाद्य त्रिषु लोकेषु विश्रुताम् ।अग्निष्टोममवाप्नोति न च स्वर्गान्निवर्तते ॥ १२७ ॥

Segmented

अग्निधाराम् समासाद्य त्रिषु लोकेषु विश्रुताम् अग्निष्टोमम् अवाप्नोति न च स्वर्गात् निवर्तते

Analysis

Word Lemma Parse
अग्निधाराम् अग्निधारा pos=n,g=f,c=2,n=s
समासाद्य समासादय् pos=vi
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विश्रुताम् विश्रु pos=va,g=f,c=2,n=s,f=part
अग्निष्टोमम् अग्निष्टोम pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
pos=i
pos=i
स्वर्गात् स्वर्ग pos=n,g=m,c=5,n=s
निवर्तते निवृत् pos=v,p=3,n=s,l=lat