Original

कुमारमभिगत्वा च वीराश्रमनिवासिनम् ।अश्वमेधमवाप्नोति नरो नास्त्यत्र संशयः ॥ १२६ ॥

Segmented

कुमारम् अभिगत्वा च वीर-आश्रम-निवासिनम् अश्वमेधम् अवाप्नोति नरो न अस्ति अत्र संशयः

Analysis

Word Lemma Parse
कुमारम् कुमार pos=n,g=m,c=2,n=s
अभिगत्वा अभिगम् pos=vi
pos=i
वीर वीर pos=n,comp=y
आश्रम आश्रम pos=n,comp=y
निवासिनम् निवासिन् pos=a,g=m,c=2,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
नरो नर pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s