Original

सर्वतीर्थवरे चैव यो वसेत महाह्रदे ।न दुर्गतिमवाप्नोति विन्देद्बहु सुवर्णकम् ॥ १२५ ॥

Segmented

सर्व-तीर्थ-वरे च एव यो वसेत महाह्रदे न दुर्गतिम् अवाप्नोति विन्देद् बहु सुवर्णकम्

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
तीर्थ तीर्थ pos=n,comp=y
वरे वर pos=a,g=n,c=7,n=s
pos=i
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
वसेत वस् pos=v,p=3,n=s,l=vidhilin
महाह्रदे महाह्रद pos=n,g=m,c=7,n=s
pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
विन्देद् विद् pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,g=n,c=2,n=s
सुवर्णकम् सुवर्णक pos=n,g=n,c=2,n=s