Original

तत्र मासं वसेद्वीर कौशिक्यां भरतर्षभ ।अश्वमेधस्य यत्पुण्यं तन्मासेनाधिगच्छति ॥ १२४ ॥

Segmented

तत्र मासम् वसेद् वीर कौशिक्याम् भरत-ऋषभ अश्वमेधस्य यत् पुण्यम् तत् मासेन अधिगच्छति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
मासम् मास pos=n,g=m,c=2,n=s
वसेद् वस् pos=v,p=3,n=s,l=vidhilin
वीर वीर pos=n,g=m,c=8,n=s
कौशिक्याम् कौशिकी pos=n,g=f,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
अश्वमेधस्य अश्वमेध pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मासेन मास pos=n,g=m,c=3,n=s
अधिगच्छति अधिगम् pos=v,p=3,n=s,l=lat