Original

ततो गच्छेत राजेन्द्र कौशिकस्य मुनेर्ह्रदम् ।यत्र सिद्धिं परां प्राप्तो विश्वामित्रोऽथ कौशिकः ॥ १२३ ॥

Segmented

ततो गच्छेत राज-इन्द्र कौशिकस्य मुनेः ह्रदम् यत्र सिद्धिम् पराम् प्राप्तो विश्वामित्रो ऽथ कौशिकः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
कौशिकस्य कौशिक pos=n,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
यत्र यत्र pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
कौशिकः कौशिक pos=n,g=m,c=1,n=s